Page 69 - SREENARAYANAGURU OPEN UNIVERSITY
P. 69
SREENARAYANAGURU OPEN UNIVERSITY
B.A. SANSKRIT LANGUAGE AND LITERATURE
DISCIPLINE SPECIFIC ELECTIVE
B21SN02DE
संभाषणसं क ृ तम ्
CREDITS: 6
ल यम ् (Course Objectives)
े
● सं क ृ तभाषायाः अनुस चरण छा ाणां चोदनम ् ।
● सं क ृ तभाषायाम् उपल धानां सारमा यमानां वषयावगम् ।
े
● भाषा ययन उपयु तानां सं क ृ तानु योगाणां जाल थानानां च अवगमनम ् ।
े
● नग ल भाषण कौशलजननम ् ।
े
े
ं
ं
● अथा भ यि तपुर सर स वर भावा मकतया च वाचन साम य स पादनम ् ।
े
े
● अ म काल नसं क ृ तलखनवैच योपाज नं च।
उ द या न (Course Outcomes)
े
● सं क ृ तभाषां ु वा स यगथा वगमनम ् ।
● सं क ृ तभाषायाम् उपल धानां सारमा यमानां व ववगमनसाम य म ् ।
े
े
● नरग ल भाषणसुस जता।
े
● भाषा ययन उपयु तानाम ् सं क ृ तानु योगाणां जाल थानानाम ् च यथा व ध योग मता।
ं
ं
● अथा भ यि तपुर सर स वर भावा मकतया च वाचन साम य म ् ।
े
● अ म काल नसं क ृ तलखन वैच य ापणम् ।
े
े
Course Details
ख डः 1: वणम ् ।
े
वण सा ात ् एवं स गणकाधा रतं श णं दात यम ् । एतदथ स भाषणकाय शालायाः समायोजनं
े
पृहणीयमव।
1. 1. वणा नामु चारणम ्
1. 2. श दस प ः
1. 3. कथा वणम ्
1.4. स भाषणकाय शाला- ाथ मका।
ख डः 2: सारमा यमानां भाषा।
71