Page 13 - SREENARAYANAGURU OPEN UNIVERSITY
P. 13

SREENARAYANAGURU OPEN UNIVERSITY

                                  B.A. HINDI LANGUAGE AND LITERATURE
                                                                  Ancillary Course

                                                                             B21SN01AN

                                                  सं क ृ तभाषाप रचयः

                                          (Samskruthabhashaparichayaha)
                                                        Credits: 6



             Objectives
             ल यम ्  ।

                  ●  व भ न वषयेषु अ ययनं क ु व तां छा ाणां तते  वषयप रपोषकतया सं क ृ ता ययनाय

                      अवसर दानम ् ।

                  ● सं क ृ ता ययन य  ारंभाय अव यम येत यानां सुब तानां च प रचय दानम ् ।
                  ● अल काराणां  वशेष ानम ् ।



             Course Outcomes
             उ द या न
                 े
                  ● सं क ृ ता ययन वारा भारतीयभाषाणां पदस प  वध नम ् ।

                  ● सं क ृ तभाषायाः सुभा षतानां सौ दया  वादन वारा  च सं क ृ  तः।

                  ● सं क ृ ता ययनाय अ नवाया णां सुब तपदानां प रचयः।
                  ● रा यत  पराणां  लोकानां अ ययन वारा लोक यवहारे  ावी य ापणम ् ।

                  ● पि डतानां मूढानां च  मथः  वभा वकभेदावगमनम ् ।

                  ● का याल काराणां अ ययनेन सा ह य वादने  मतो पादनम ् ।

                  ● का याल काराणां अ यय वारा सा ह यरचनायै  ा व यस पादनम ् ।

                    े
             प  परखा
              थमः ख डः – सुभा षता न – अधो न द टाः 20  लोकाः-


              1.1    गुकारो भवरोगः  या   कार ति नरोधक ृ त ् ।

                    भवरोगहर वा च गु  र य भधीयते।। (गु गीता 1-45)

                                              े
                    म जमानकाय षु पु षं  वषयषु वै।
                     नवारय त यो राजन्  स  म ं  रपुर यथा।।(अ भषेकनाटकम ्  भासः)

                    सूतो वा सूतपु ो वा को वा भवा यहम ् ।
                    दवायतं क ु ल ज म मदाय ं तु पौ षम ् ।। (वणीसंहार – भा टनारायणः 3-37)
                                                              े
                                                                     ं
                               े
                     ै
                    इि  याणां  ह चरतां य मनो∫नु वधीयते ।
                                                                                                             15
   8   9   10   11   12   13   14   15   16   17   18