Page 15 - SREENARAYANAGURU OPEN UNIVERSITY
P. 15
(नी तशतकम ् - भतृ ह रः)
1.4 य नाय तु पू य ते रम ते त दवताः
े
य ैता तु न पू य ते सवा त ाफलाः याः।।
(मनु मृ तः 3.56)
शोचि त जामयो य वन य याशु त क ु लम ्
न शोचि त तु य ैता वध ते त ध सव दा।।
(मनु मृ तः 3.57)
स तु टो भाय या भता भ ा भाया तथैव च ।
े
े
यि म नव क ु ल न यं क याणं त वै ुवम ् ।
(मनु मृ तः 3.60)
बालान् ववा सनीं वृ धन ् ग भ यातुरक यकाः।
संभो या त थभृ यां च गृह थः श टभु ् भवत ् ।।
े
(या व य मृ तः 1.105)
अ हंसा स यम तेयं शौच मि य न हः।
दानं दया दमः शाि त सव षां धम साधनम ् ।।
(या व य मृ तः 1.122)
ख डः 2 सुब तप रचयः।
2.1 बाल - क व - गु श दाः (पुि ल ग) े
े
2.2 पतृ (पुि ल ग), लता ( ी ल ग), वन (नपुंसक लङग)
े
े
े
2.3 कम ् श दः षु ल गषु
ख डः 3 प यप रचयः1 - वदुरनी तः थमोऽ यायः 1 -34 लोकाः
3.1 लोकाः 1- 7 - वदुरागमनम ् ।
3.2 लोकाः 8 -15 धृतरा य धम शु ूषा।
3.3 लोकाः 16 - 24- पि डतल णम ् ।
3.4 लोकाः 25 - 34 पि डतल णम ् ( श टो भागः)।
ख डः 4 प यप रचयः1 - वदुरनी तः थमोऽ यायः 35 - 57 लोकाः ।
4.1 लोकाः 35 - 44 -मूढल णम ् ।
े
4.2 लोकाः 45 -52 व वधोपदशाः।
4.3 लोकाः 53 - 57 मायाः मह वम ् ।
ख डः5 अल कारप रचयः 1 - क ु वलयान दात ् अधो न द टाः अल काराः।
5.1 - उपमा
17