Page 53 - SREENARAYANAGURU OPEN UNIVERSITY
P. 53
SREENARAYANAGURU OPEN UNIVERSITY
B.A. HINDI LANGUAGE AND LITERATURE
Ability Enhancement Compulsory Course
B21SN01AC
यावहा रकसं क ृ तम ्
(Vyavaharikasamskrutham)
Credits: 4
ल यम ् (Objectives)
े
● सं क ृ तभाषायाः अनुस चरण चोदनम ् ।
● सं क ृ तभाषायाम् उपल धानां सारणमा यमानां वषयावगमनम ् ।
े
● भाषा ययन उपयु तानां सं क ृ तानु योगाणां जाल थानानां च अवगमनम ् ।
े
े
● नरग ल भाषण कौशलोपाज न च।
उ दे या न (Course Outcomes)
● सं क ृ तभाषा वणन स यगथा वगमनम ् ।
े
● सं क ृ तभाषायाम् उपल धानां सारमा यमानां व ववगमन मता।
● नरग लभाषणकौशलम ् ।
े
● भाषा ययन उपयु तानां सं क ृ तानु योगाणां जाल थानानां च यथा व युपयोग मता।
प परेखा (COURSE OUTLINE)-
ख डः1: वणम ् । वणे सा ात ् एवंस गणकाधा रतं श णंदात यम ् । एतदथ
स भाषणकाय शालायाः समायोजनं पृहणीयमेव।
1. 1. वणा नामु चारणम ्
1. 2. श दस प ः
1. 3. कथा वणम ्
1. 4. स भाषणकाय शाला- ाथ मका।
ख डः 2: सारमा यमानांभाषा सं क ृ ते उपल धानां सारणमा यमानां तप यथ
श णंदात यम ् । त दनंवाता प काणां वाचने वाता सारणानां वणेच ो साहनंकाय म ् ।
2. 1. वाता ः एवं व क पी डया
i. DD News Vartah
55