Page 30 - SREENARAYANAGURU OPEN UNIVERSITY
P. 30

उ े यािन (Course Outcomes)

         ● सं कृता ययन ारा भारतीयभाषाणां पदस पि वधनम्।

         ● सं कृतभाषायाः सुभािषतानां सौ दया  वादन ारा िच सं कृितः।

         ● सं कृता ययनाय अिनवायाणां सुब तपदानां प रचयः।

         ● रा यत  पराणां  ोकानां अ ययन ारा लोक यवहार  ावी य ापणम्।
                                            े

         ● पि डतानां मूढानां च िमथः  वभािवकभेदावगमनम्।

         ● का यालङ्काराणां अ ययनेन सािह य वादने  मतो पादनम्।

         ● का यालङ्काराणां अ यय ारा सािह यरचनाय  ािव यस पादनम्।
                                        ै

         प  परखा (Course Details)
             े
          थमः ख डः – सुभािषतािन – अधोिनिद  ाः 20  ोकाः-




          1.1 गुकारो भवरोगः  याद्  कार ति नरोधकृत्।

         भवरोगहर वा च गु  र यिभधीयते।। (गु गीता 1-45)

         म जमानकाय षु पु षं िवषयषु वै।
                          े

         िनवारयित यो राजन् स िम ं  रपुर यथा।।(अिभषेकनाटकम् भासः)

         सूतो वा सूतपु ो वा को वा भवा यहम्।

         दैवायतं कु ले ज म मदाय ं तु पौ षम्।। (वेणीसंहारं – भा नारायणः 3-37)


         इि  याणां िह चरतां य मनो∫नुिवधीयते ।

         तद य हरित   ां वायुनाविमवा भिस।। (भगव ीता)

         न जातु कामः कामानामुपभोगेन शा यित।


         हिवषा कृ णव मव भूय एवािभवधते।। (भागवतपुराणम्)


         1.2  भवि त न ा तरवः फलागमैन वा बुिभभू  रिवलि बनो घनाः।

         अनु ताः स पु षाः समृि िभः  वभाव एवैष परोपका रणाम्।।


         (अिभ ानशाक ु  तलम् - कािलदासः)



         शम धानेषु तपो धानेषु गूढं िह दाहा मकमि त तेजः।

                                                          32
   25   26   27   28   29   30   31   32   33   34   35