Page 30 - SREENARAYANAGURU OPEN UNIVERSITY
P. 30
उ े यािन (Course Outcomes)
● सं कृता ययन ारा भारतीयभाषाणां पदस पि वधनम्।
● सं कृतभाषायाः सुभािषतानां सौ दया वादन ारा िच सं कृितः।
● सं कृता ययनाय अिनवायाणां सुब तपदानां प रचयः।
● रा यत पराणां ोकानां अ ययन ारा लोक यवहार ावी य ापणम्।
े
● पि डतानां मूढानां च िमथः वभािवकभेदावगमनम्।
● का यालङ्काराणां अ ययनेन सािह य वादने मतो पादनम्।
● का यालङ्काराणां अ यय ारा सािह यरचनाय ािव यस पादनम्।
ै
प परखा (Course Details)
े
थमः ख डः – सुभािषतािन – अधोिनिद ाः 20 ोकाः-
1.1 गुकारो भवरोगः याद् कार ति नरोधकृत्।
भवरोगहर वा च गु र यिभधीयते।। (गु गीता 1-45)
म जमानकाय षु पु षं िवषयषु वै।
े
िनवारयित यो राजन् स िम ं रपुर यथा।।(अिभषेकनाटकम् भासः)
सूतो वा सूतपु ो वा को वा भवा यहम्।
दैवायतं कु ले ज म मदाय ं तु पौ षम्।। (वेणीसंहारं – भा नारायणः 3-37)
इि याणां िह चरतां य मनो∫नुिवधीयते ।
तद य हरित ां वायुनाविमवा भिस।। (भगव ीता)
न जातु कामः कामानामुपभोगेन शा यित।
हिवषा कृ णव मव भूय एवािभवधते।। (भागवतपुराणम्)
1.2 भवि त न ा तरवः फलागमैन वा बुिभभू रिवलि बनो घनाः।
अनु ताः स पु षाः समृि िभः वभाव एवैष परोपका रणाम्।।
(अिभ ानशाक ु तलम् - कािलदासः)
शम धानेषु तपो धानेषु गूढं िह दाहा मकमि त तेजः।
32