Page 33 - SREENARAYANAGURU OPEN UNIVERSITY
P. 33
(मनु मृितः 3.60)
बालान् ववािसन वृ न् गिभ यातुरक यकाः।
संभो याितिथभृ यां गृह थः िश भु् भवेत्।।
(या व य मृितः 1.105)
अिहंसा स यम तेयं शौचिमि यिन हः।
दानं दया दमः शाि त सवषां धमसाधनम्।।
(या व य मृितः 1.122)
ख डः 2 सुब तप रचयः।
2.1 बाल - किव - गु श दाः (पुि लङ्गे)
2.2 िपतृ (पुि लङ्गे), लता ( ीिलङ्गे), वन (नपुंसकिलङग)
े
2.3 िकम् श दः ि षु िलङ्गेषु
ख डः 3 प प रचयः1 - िवदुरनीितः थमोऽ यायः 1 -34 ोकाः
3.1 ोकाः 1- 7 -िवदुरागमनम्।
3.2 ोकाः 8 -15 धृतरा य धमशु ूषा।
3.3 ोकाः 16 - 24- पि डतल णम्।
3.4 ोकाः 25 - 34 पि डतल णम् (िश ो भागः)।
ख डः 4 प प रचयः1 - िवदुरनीितः थमोऽ यायः 35 - 57 ोकाः ।
4.1 ोकाः 35 - 44 -मूढल णम्।
4.2 ोकाः 45 -52 िविवधोपदेशाः।
4.3 ोकाः 53 - 57 मायाः मह वम्।
ख डः5 अलङ्कारप रचयः 1 - कु वलयान दात् अधो िनिद ाः अलङ्काराः।
5.1 - उपमा
35