Page 33 - SREENARAYANAGURU OPEN UNIVERSITY
P. 33

(मनु मृितः 3.60)
           बालान्  ववािसन  वृ न् गिभ  यातुरक यकाः।

           संभो याितिथभृ यां  गृह थः िश भु्  भवेत्।।




           (या व  य मृितः 1.105)


           अिहंसा स यम तेयं शौचिमि  यिन हः।

           दानं दया दमः शाि त सवषां धमसाधनम्।।




           (या व  य मृितः 1.122)



           ख डः 2 सुब तप रचयः।


           2.1 बाल - किव - गु श दाः (पुि लङ्गे)


           2.2 िपतृ (पुि लङ्गे), लता ( ीिलङ्गे), वन (नपुंसकिलङग)
                                                    े
           2.3 िकम् श दः ि षु िलङ्गेषु

           ख डः 3 प प रचयः1 - िवदुरनीितः  थमोऽ यायः 1 -34  ोकाः


           3.1   ोकाः 1- 7 -िवदुरागमनम्।

           3.2  ोकाः  8 -15 धृतरा   य धमशु ूषा।

           3.3  ोकाः 16 - 24- पि डतल णम्।


           3.4  ोकाः 25 - 34 पि डतल णम् (िश ो भागः)।



           ख डः 4 प प रचयः1 - िवदुरनीितः  थमोऽ यायः 35 - 57  ोकाः ।

           4.1   ोकाः 35 - 44 -मूढल णम्।

           4.2  ोकाः  45 -52 िविवधोपदेशाः।


           4.3  ोकाः 53 - 57  मायाः मह वम्।

           ख डः5 अलङ्कारप रचयः 1 - कु वलयान दात् अधो िनिद  ाः अलङ्काराः।

           5.1 - उपमा

                                                             35
   28   29   30   31   32   33   34   35   36   37   38